अम्लान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लानः, पुं, (म्लै + क्तः ततो नञ्समासः ।) महा- सहावृक्षः । इत्यमरभरतौ ॥ आ~यला इति ख्यातः ।

अम्लानः, त्रि, (म्लै + क्तः, न म्लानः नञ्समासः ।) म्लानिरहितः । यथा, -- “अम्लानपङ्कजां मालां शिरस्युरसि चापरां” । इति देवीमाहात्म्यं ॥ (स्वच्छः । परिष्कृतः । निर्म्मलः । उज्ज्वलः । प्रसन्नः । विशदः । प्रत्यग्रः । अपर्य्युषितः । अशुष्कः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लान पुं।

महासहा

समानार्थक:अम्लान,महासहा

2।4।73।2।4

माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः। सहा कुमारी तरणिरम्लानस्तु महासहा॥

 : रक्तमहासहा, पीतमहासहा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लान¦ पु॰ म्लै--क्त न॰ त॰। आव्ला इति ख्याते महा-सहावृक्षे।

२ म्लानभिन्ने त्रि॰।
“अम्लानपङ्कजां मालांशिरस्युरसि चापराम्” देवी॰।

३ पद्मे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लान¦ mfn. (-नः-ना-नं)
1. Clean, clear.
2. Bright, unclouded. m. (-नः) Globe amaranth, (Gomphrena globosa.) E. अ neg. and म्लान dirty.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लान [amlāna], a.

Not withered or faded (flowers &c.).

Clean, clear, bright (face); pure, unclouded; परार्थन्यायवादेषु काणो$प्यम्लानदर्शनः. -नः Globe-amaranth (Mar. आंबोली). -नम् A lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लान/ अ-म्लान mfn. ( म्लै) , unwithered , clean , clear

अम्लान/ अ-म्लान mfn. bright , unclouded (as the mind or the face) MBh. etc.

अम्लान/ अ-म्लान m. globe-amaranth (Gomphraena Globosa L. ) Hcat.

"https://sa.wiktionary.org/w/index.php?title=अम्लान&oldid=488276" इत्यस्माद् प्रतिप्राप्तम्