अम्लिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लिका, स्त्री, (अम्लैव, स्वार्थे कन् ।) तिन्तिडी ॥ इत्यमरः ॥ पलाशीलता । श्वेताम्लिका । क्षुद्रा- म्लिका । इति राजनिर्घण्टः ॥ अम्लोद्गारः । इति इति वाभटः । मेदिनी ॥ (“दीपनं भेदनं शुष्कमम्लिकाकोलयोः फलं” । “अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः” ॥ इति चरकः । “अम्लिकायाः फलं पक्वं तद्वद्भेदि तु केवलं” ॥ इति सुश्रुतः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लिका स्त्री।

अम्लिकावृक्षः

समानार्थक:तिन्तिडी,चिञ्चा,अम्लिका

2।4।43।2।4

गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः। प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लिका¦ स्त्री अम्नैवस्वार्थे कन्।

१ तिन्तिड्याम्। अत्राम्लीके-त्यपि सा च

२ पलाशीलतायां

३ श्वेताम्लिकायां

४ क्षुद्रा-[Page0334-b+ 38] म्लिकायाञ्च राजनि॰। अम्लोस्त्यत्र उद्गारे वा ठन्।

१ अम्लोद्गारे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लिका¦ f. (-का)
1. The tamarined tree.
2. Wood sorrel, (Oxalis corniculata.)
3. A sour taste in the mouth, acidity of stomach. E. अम्ल sour, कन् and टाप् affixes; इ being substituted for अ; also अम्लीका and आम्लका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लिका f. a sour taste in the mouth , acidity of stomach , Sus3r. the tamarind tree , wood sorrel (Oxalis Corniculata).

"https://sa.wiktionary.org/w/index.php?title=अम्लिका&oldid=488278" इत्यस्माद् प्रतिप्राप्तम्