अयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयः, पुं, (एति सुखमनेन, इण + करणे अच् ।) शुभावहविधिः । मङ्गलानुष्ठानं । इत्यमरः ॥ (कल्याणदायकं दैवं । “स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः” । इति रघुवंशे । नरकभेदः । अयःपानमप्यत्र । इति वैद्यकरसेन्द्रसारसङ्ग्रहः ॥)

अयः, [स्] क्ली, (इणगतौ, असुन् ।) लौहं । इत्यमरः ॥ (गुडूच्यादिलौहं ॥ “आयुःप्रदाता बलवीर्य्यधाता, रोगापहर्त्ता मदनस्य कर्त्ता । अयःसमानं न हि किञ्चिदस्ति, रसायनं श्रेष्ठतमं नराणां” ॥ * ॥ “गुडूचीसारसंयुक्तं त्रिकत्रयसमन्त्वयः । वातरक्तं निहन्त्याशु सर्व्ववातहरं परं” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयः (in comp. for अयस्).

"https://sa.wiktionary.org/w/index.php?title=अयः&oldid=488283" इत्यस्माद् प्रतिप्राप्तम्