अयक्ष्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयक्ष्म¦ त्रि॰ नास्ति यक्ष्मा रोगोयस्य वेदे नि॰ अच् समा॰।

१ नीरोगे रोगशून्ये
“यथा नः सर्वमिज्जगदयक्ष्मं सुमनाअसतः यजु॰

१६ ,

४ अयक्ष्मं नीरोगम् वेददी॰।

५ व॰।

२ उपद्रवासाधने
“तयास्मान्विश्वतस्त्वमयक्ष्मयापरिभुज” यजु॰

१६ ,

११ ,
“अयक्ष्मया निरुपद्रवया” वेद दी॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयक्ष्म [ayakṣma], a. Ved.

Not consumptive, healthy.

Causing health; अयक्ष्मा बृहतीरिषः Rv.9.49.1. -क्ष्मम् Healthiness, freedom from disease. -Comp. -करण a. causing health, making healthy and sound; Av.19. 2.5. -तातिः f. health; अयक्ष्मतातिं मह इह धत्तम् Av. 4.25.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयक्ष्म/ अ-यक्ष्म mf( आ)n. not consumptive , not sick , healthy VS. AV.

अयक्ष्म/ अ-यक्ष्म mf( आ)n. causing health , salubrious RV. ix , 49 , 1 VS. AV.

अयक्ष्म/ अ-यक्ष्म n. ( अम्)health VS.

"https://sa.wiktionary.org/w/index.php?title=अयक्ष्म&oldid=488289" इत्यस्माद् प्रतिप्राप्तम्