अयज्यु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयज्यु¦ त्रि॰ यज--वा॰ उ नि॰ युट् न॰ त॰।

१ यष्टृभिन्ने

२ यज्ञविघातके च
“शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते!ऋ॰

१ ,

१३

१ ,


“यजेदयज्योर्विभजातिभोजनम्” ऋ॰

२ ,

२६ ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयज्यु [ayajyu], a. Ved.

Profane, impious.

Obstructor or destroyer of sacrifices.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयज्यु/ अ-यज्यु mfn. not sacrificing , impious RV.

"https://sa.wiktionary.org/w/index.php?title=अयज्यु&oldid=488294" इत्यस्माद् प्रतिप्राप्तम्