अयत्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयत्न¦ पु॰ अभावे न॰ त॰।

१ यत्नाभावे आयासाभावे
“तद-वाप्नोत्ययत्नेन यो हिनस्ति न कञ्चन” मनुः। न॰ ब॰।

२ प्रयासशून्ये त्रि॰
“तद्योधवारवाणानामयत्नपटवास-ताम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयत्न¦ m. (-त्नः) Absence of effort or exertion. E. अ neg. यत्न effort.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयत्न [ayatna], a. Not requiring any effort; तद्योधवारणानामयत्न- पटवासताम् R.4.55. cf. also अयत्नशीतलं वारि सुखं च स्वेद- वर्जितम् Udb. -त्नः Absence of effort or exertion;-अयत्नेन, -त्नात्, -त्नतः without effort or exertion, easily, readily. -Comp. -कारिन् a. making no effort or exertion, indifferent; idle. -कृत, -ज a. easily produced, spontaneous. -लभ्य a. easily obtainable; हिंसाशून्यमयत्न- लभ्यमशनम् Bh.3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयत्न/ अ-यत्न m. absence of effort or exertion

"https://sa.wiktionary.org/w/index.php?title=अयत्न&oldid=488297" इत्यस्माद् प्रतिप्राप्तम्