अयथावत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयथावत्¦ अव्य॰ अयोग्यरूपमर्हति अर्हार्थे वति। अननु-रूपे यथोचितभिन्ने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयथावत्¦ ind. Inaccurately, erroneously. E. अ neg. यथा as, and वति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयथावत् [ayathāvat], ind. Wrongly, erroneously, improperly; अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी Bg.18.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयथावत्/ अ-यथा-वत् ind. incorrectly Bhag.

"https://sa.wiktionary.org/w/index.php?title=अयथावत्&oldid=488305" इत्यस्माद् प्रतिप्राप्तम्