अयस्कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस्कार, पुं, (अयोविकारं करोति, क्त + अण् उपपदसमासः ।) प्रजङ्घाग्रः । जङ्घाग्रभागः । इति त्रिकाण्डशेषः ॥ लौहकारः । अयस्करोतीति व्युत्पत्त्या ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस्कार¦ त्रि॰ अयोविकारं करोति कृ--अण् उप॰ स॰ सत्वम्। लौहकारे (कामार)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस्कार¦ m. (-रः)
1. The upper part of the thigh.
2. A blacksmith. E. अयस्, and कार an agent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस्कार/ अयस्--कार m. id. Pa1n2. 2-4 , 10 Sch. and viii , 3 , 46 Sch.

"https://sa.wiktionary.org/w/index.php?title=अयस्कार&oldid=488324" इत्यस्माद् प्रतिप्राप्तम्