अयाचक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयाचकः, त्रि, (याच + ण्वुल्, ततो नञ्समासः ।) याच्ञारहितः । यथा । “यदि भवति स दाता याचकायाचकेषु” । इत्युद्भटः ॥ (भिक्षापराङ्मुखः । प्रार्थनाविमुखः ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयाचक¦ mfn. (-काः-का-कं) One who does not ask or solicit. E. अ neg. याचक who solicits.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयाचक [ayācaka], a. One who does not ask or solicit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयाचक/ अ-याचक mfn. ( याच्) , " one who does not ask or solicit " [a misspelling for अ-पाचकNBD. ] MBh. xii , 342.

"https://sa.wiktionary.org/w/index.php?title=अयाचक&oldid=488328" इत्यस्माद् प्रतिप्राप्तम्