अयान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयानम्, क्ली, स्वभावः । इति हारावली ॥ अगमनं । गत्यर्थयाधातोर्भावेऽनट् ततो नञ्समासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयान¦ न॰ न{??}यानं चलनं यस्य।

१ स्वभावे निसर्गे यथाजले। शैत्यं अग्नेरुष्णता न हि तत् कदापि चलतीति तस्यतथात्वम् अभावे न॰ त॰।

२ गमनाभावे। यानं गममंवाहनञ्च न॰ ब॰।

३ यानशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयान¦ n. (-नं)
1. Natural disposition or temperament.
2. Halt, stop. E. अ neg. या to go, ल्युट् affix; what never departs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयानम् [ayānam], 1 Not going or moving, stopping, halt.

Natural disposition, nature.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयान/ अ-यान n. not moving , halting , stopping L.

अयान/ अ-यान n. (= स्व.भाव) , " natural disposition or temperament " , L.

"https://sa.wiktionary.org/w/index.php?title=अयान&oldid=488334" इत्यस्माद् प्रतिप्राप्तम्