अयास्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास्य¦ त्रि॰ यस--णिच्--शक्यार्थे यत् न॰ त॰।

१ उपक्षप-यितुमशक्ये
“अयुजो असमोनृभिरेकः कृष्टीरयास्यः” ऋ॰

८ ,

६२ ,

२ ,
“अयास्यः उपक्षपयितुमशक्यः” भा॰। यासःप्रयत्नस्तत्साध्यः यत् न॰ त॰।

२ युद्धरूपसाधनैः साध-यितुमशक्ये शत्रौ। आस्यादयते निर्गच्छति अच् पृ॰ पदव्य-त्ययः।

३ मुखेन निर्गमनवृत्तिके प्राणवायौ उपचारात

४ तदुपासके अङ्गिरसि ऋषिभेदे।
“अयास्यः स्तवमाने-भिरर्कैः” ऋ॰

१ ,

६२ ,

७ ,
“अयास्यः यासः प्रयत्नःतत्साध्यो यास्यः न यास्योऽयास्यः। युद्धरूपैः प्रयत्नैःसाधयितुमशक्य इत्यर्थः यद्वा अयास्यः पञ्चवृत्ति-र्मुख्यः प्राणः। स ह्यास्यान्मुखादयते गच्छति निष्-क्रामति। तदुपासकोऽप्यङ्गिगिरा उपचारादयास्य उच्यते। तथा च छन्दोगैराम्नातम्
“तं हायास्य उद्गीथमुपा-साञ्चक्रे एतमु एवायास्यं मन्यन्ते आस्याद्यदयतेतेनेति”। अथवा अयमास्ये मुखे वर्त्तत इत्ययास्यः तथाच वाजसनेयकम्
“ते होचुः क्व नु सोऽभूद्योन इत्थ-मसक्तेत्ययमास्यान्तरितीति”। पूर्ववदुपासकोऽप्ययास्थः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास्य [ayāsya], a. Ved. Indefatigable, inexhaustible. valiant, invincible.

स्यः A mystical name for the chief life-wind; सो$यास्य आङ्गिरसो$ङ्गानाहि रसः Bṛi. Up. 1.3.8.

N. of Aṅgirasa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास्य mfn. (4)(= ? Windisch ; See. अयास्and ऐ०आस्before) , agile , dexterous , valiant RV.

अयास्य m. N. of an अङ्गिरस्(composer of the hymns RV. ix , 44-66 and x , 67 and 68 ) RV. x , 67 , 1 and 108 , 8 S3Br. xiv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the सामग Bra1hman2a who officiated as उद्गाता in the पुरुषमेध: फलकम्:F1:  भा. IX. 7. २३.फलकम्:/F An अङ्गिरस and मन्त्रकृत्। फलकम्:F2:  Br. II. ३२. ११०.फलकम्:/F
(II)--a son of पथ्या and Atharvan. Br. III. 1. १०५.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास्य पु.
(उद्गाता से समीकृत) सप्तहोतृ मन्त्र में तृतीय अभिव्यक्ति, शां.श्रौ.सू. 1०.18.4।

"https://sa.wiktionary.org/w/index.php?title=अयास्य&oldid=488340" इत्यस्माद् प्रतिप्राप्तम्