अयि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयि, व्य, प्रश्नः । (इण + इन् ।) अनुनयः । सम्बो- धनं । इति मेदिनी ॥ अनुरागे । (“अयि कठोर ! यशः किल ते प्रियं” । इति उत्तर- चरिते । “अयि घनोरु ! पदानि शनैः शनैःः” । इति वेणीसंहारे । “अयि जीवितनाथ ! जीव- सीत्यभिधायोत्थितया तया पुरः” । इति कुमार सम्भवे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयि अव्य।

अनुनयः

समानार्थक:ननु,खलु,अयि

3।4।18।1।4

अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि। हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयि¦ अव्य॰ इण--इन्।

१ प्रश्ने,

२ अनुनये,

३ संबोधने,

४ अनुरागे च
“अयि सम्प्रति देहि दर्शनम्”
“अयिजीवितनाथ। जीवसि” इति च कुमा॰।
“अयिजानीषे रेभिलस्य सार्थवाहस्य गृहम्” मृछ॰। [Page0344-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयि¦ ind. A particle of encouragement, and asking; also a vocative parti- cle. E. इ to go, and इन् affix. by which one goes; what leads or calls.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयि [ayi], ind.

As a gentle address in the sense of 'friend', 'oh', 'ah' (कोमलामन्त्रणे); or simply as a vocative particle; अयि विवेकविश्रान्तमभिहितम् M.1; अयि कठोर U.3.27 Oh you ruthless one; अयि भो महर्षिपुत्र S.7; अयि विद्युत्प्रमदानां त्वमपि च दुखं न जानासि Mk.5.32; अयि मातर्देवयजनसंभवे देवि सीते U.4; see also Bv.1.5,11,44.

As a particle of entreaty or solicitation (अनुनय), 'I pray', 'prythee'; अयि संप्रति हि दर्शनम् Ku.4.28; also of encouragement or persuation; अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुषे Bv.2.15.

As a particle of gentle or kind inquiry (प्रश्न); अयि जीवितनाथ जीवसि Ku.4.3; अयीदमेवं परिहासः 5.62; अयि जानीषे रेभिलस्य सार्थवाहस्य गृहम् Mk.3. cf. अयि प्रश्नानुनययोः...Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयि ind. a vocative particle (especially used in dramas)

अयि ind. a particle of encouragement or introducing a kind inquiry.

"https://sa.wiktionary.org/w/index.php?title=अयि&oldid=488341" इत्यस्माद् प्रतिप्राप्तम्