अयुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुक्तम्, त्रि, (युज् + क्तः, नञ्समासः ।) अमि- श्रितं । अनुचितं । यथा, -- “अयुक्तं यदिह प्रोक्तं प्रमादेन भ्रमेण वा” । इति दुर्गादासः ॥ (असंसक्तः । संयोगरहितः । अनियोजितः । यथा, “अयुक्तचारा राजानो भविष्यन्ति कथं नु ते” । इति रामायणे । सर्व्वदा विषयासक्तचित्ततया कर्त्तव्येष्वनवहितः । “परावमन्ता विषयेषु सङ्गवान्, न देशकालप्रविभागतत्त्ववित् । अयुक्तबुद्धिर्गुणदोषनिश्चये, विपन्नराज्यो न चिरात् विपत्स्यसे” ॥ इति रामायणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुक्त¦ त्रि॰ युज--क्त न॰ त॰।

१ विषयान्तरासक्ततया कर्त्तव्येष्य-नवहिते,

२ अनुचिते,

३ आपद्गते

४ असंयुक्ते च
“अयुक्तः प्राकृतस्तब्धः शठो नैकृतिकोऽलसः गीता” अयुक्तः अनविहित इति आ॰ त॰ रघु॰।
“नचायुक्तस्यभावना” गीता

५ अयोग्ये
“अयुक्तरूपं किमतः परं वद” कुमा॰। अयुक्तं शपथं कुर्व्वन्नयोग्योयोग्यकर्म्मकृत्।

६ बहिर्मुखे
“अयुक्तः कामकारेण फले सक्तोनिबध्यते इतिगींता”
“अयुक्तः बहिर्मुखः” म॰ त॰ रघु॰। युक्तियुक्तंयुक्तम् न॰ त॰

७ युक्तिशून्ये त्रि॰।
“अयुक्तंयदिह प्रोक्तम्” इति दुर्गादासः

८ अनियीजिते च।
“अयुक्तचारप्राणधिःनीति॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Separate, disjoined.
2. Improper. E. अ neg. युक्त joined.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुक्त [ayukta], a.

Not yoked or harnessed; अरश्मानो ये$रथा अयुक्ता Rv.9.97.2.

Not joined, united or connected.

Not devout or pious, inattentive, negligent. नास्तिबुद्धिरयुक्तस्य Bg.2.66; अयुक्तासो अब्रह्मता यदसन् Rv.5.33.3.

Unpractised, unused, unemployed; ˚बुद्धि, ˚चार.

Unfit, improper, unsuitable; अयुक्तो$यं निर्देशः P.IV.2.64 Mbh.

Untrue, wrong.

Unmarried.

Opening externally.

Reduced to straits, miserable. -Comp. -कर्मन् m. an official (perhaps for आयुक्त˚). -कृत् a. doing improper or wrong acts. -पदार्थः the sense of a word to be supplied, as the sense of अपि q. v. -रूप a. incongruous, unsuitable; ˚पं किमतःपरं वद Ku.5.69.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुक्त/ अ-युक्त mfn. ( युज्) , not yoked RV. x , 27 , 9 S3Br. Ka1tyS3r.

अयुक्त/ अ-युक्त mfn. not harnessed RV. ix , 97 , 20 Shad2vBr.

अयुक्त/ अ-युक्त mfn. not connected , not united (as vowels)

अयुक्त/ अ-युक्त mfn. not added , not joined

अयुक्त/ अ-युक्त mfn. not applied or made use of(See. -चारbelow)

अयुक्त/ अ-युक्त mfn. to be supplied(See. -पदा-र्थbelow)

अयुक्त/ अ-युक्त mfn. not attentive , not devout RV. v , 33 , 3 S3Br. etc.

अयुक्त/ अ-युक्त mfn. not suited , unfit , unsuitable MBh. etc.

अयुक्त/ अ-युक्त mfn. not dexterous , silly R. BhP.

"https://sa.wiktionary.org/w/index.php?title=अयुक्त&oldid=488343" इत्यस्माद् प्रतिप्राप्तम्