अयुद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुद्ध¦ न॰ अभावे न॰ त॰।

१ युद्धाभावे न॰ ब॰।

२ युद्धशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुद्ध¦ n. (-द्धं) Peace, absence of war. E. अ neg. युद्ध war.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुद्ध [ayuddha], a. Ved.

Not fighting.

Unconquered, irresistible. अयुद्ध इद् युधा वृतम् Rv.8.45.3. -द्धम Absence of fighting or war. -Comp. -सेन a. of unconquerable armies (or arrows), irresistible. अयुद्धसेनो विभ्वा विभिन्दता Rv.1.138.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुद्ध/ अ-युद्ध mfn. ( युध्) , unconquered , irresistible RV. viii , 45 , 3 and x , 27 , 10

अयुद्ध/ अ-युद्ध n. not war , absence of war , peace MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अयुद्ध&oldid=488359" इत्यस्माद् प्रतिप्राप्तम्