अयोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोगः, पुं, (युज् + घञ्, नञ्समासः ।) विश्लेषः । विधुरः । कूटः । कठिनोद्यमः । इति मेदिनी ॥ वमनविरेचनादीनां प्रतिलोमप्रवृत्तिरल्पप्रवृ- त्तिर्व्वा । यथा, -- “योगः सम्यक्प्रवृत्तिः स्यादतियोगोऽतिवर्त्तनं । अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्त्तनं” ॥ इति वैद्यकं ॥ (“तत्रासात्म्येन्द्रियार्थसंयोगो- ऽयोगातियोगमिथ्यायोगादियुक्ता रूपरसादयः” ॥ इति माधवकरकृतरोगविनिश्चयग्रन्थे विजय- रक्षितः ॥ “त्रीण्यायतनानीति अर्थानां कर्म्मणः कालस्य चातियोगायोगमिथ्यायोगाः तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः ॥ सर्व्वशो- ऽदर्शनमयोगः अतिसूक्ष्मातिश्लिष्टातिविप्रकृष्ट- रौद्रभैरवाद्भुतद्विष्टबीभत्सविकृतादिरूपदर्शनं । मिथ्यायोगः” ॥ इति चरकः ॥) योगो ध्यानं तदभावः । योगो भेषजं तदभावश्च ॥ (विच्छेदः । मिथः संरूढगाढानुरागयोर्नायकनायिकयोर्गुरु- जनपराधीनतया दैवगत्या वा विप्रकर्षादन्योन्याद- र्शनरूपदशाविशेषः, यदुक्तं दशरूपादर्शे । “तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः । पारतन्त्र्येण दैवाद्वा विप्रकर्षादसङ्गमः” ॥ अयञ्च पूर्ब्बराग इत्युच्यते । यदुक्तं दर्पणकारैः । “श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्ब्बरागः स उच्यते” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोग¦ पु॰ युज्--घञ् अभावे न॰ त॰।

१ योगाभावे, अप्रा-शस्त्ये न॰ त॰। ज्योतिषोक्ते तिथिवारादीनां दुष्टे

२ योगे
“अयोगः सिद्धियोगश्च द्वावेतौ भवतोयदि। अयोगोहन्यतेतत्र सिद्धियोगः प्रवर्त्तते” इति राजमा॰।
“अयोगे सुयोगोऽपि चेत् स्यात्तदानीमयोगं निहत्यैव सिद्धिं तनोति। परे लग्नशुद्ध्या कुयोगादिनाशं दिनार्द्धोत्तर विष्टि--पूर्व्वञ्चशस्तम्”
“यत्र लग्नं विना” किञ्चित् क्रियते शुभसंज्ञकम्तत्र तेषामयोगानां प्रभावाज्जायते फलम्” इति च मुहू॰चि॰। न॰ ब॰।

३ विधुरे,

४ कूटे,

५ कठिनोदये सुश्रुतोक्तेवमनापशमनीये

६ रोगभेदे च।
“यत्राध्मानं हृदयग्रहस्तृष्णामर्च्छा दाहश्च भवति तमयोगमित्याचक्षते तमाशु वमये-दिनि”।
“अयोगाहा{??} वक्ष्यामि व्यापदः सचिकित्सिताः। अनुष्णोऽल्पौषधी ही{??} वस्तिनति प्रयोजितः विष्टम्भा-{??}नशूलैशृ तमयोगं{??}चक्षते इति च सुश्रुतः। [Page0347-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोग¦ m. (-गः)
1. Separation, disjunction.
2. A widower, an absent lover or husband.
3. Unfitness, unsuitableness.
4. Medical treatment, counter to the symptoms.
5. Consistent treatment, non-mixture of opposite qualities.
6. Dislike, aversion to any thing.
7. Vigorous effort, exertion.
8. An iron hammer. E. अ neg. and योग union; or अयस् iron, and ग what goes, or is.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोग [ayōga], a.

Unconnected with.

Indistinctly connected.

Making vigorous efforts.

गः Separation, disjunction, interval.

Unfitness, impropriety, incongruity.

An improper conjunction.

Inefficacy of a remedy or medicine (as of a purgative of emetic).

Strong or vigorous effort.

Medical treatment against the symptoms.

Non-application or misapplication of remedies.

A sort of disease (cured by prescribing emetics).

A widower; absent lover or husband (विधुर).

A hammer (for अयोग्र, अयोघन).

Dislike.

A conjunction of two planets (also inauspicious).

Falling from the practice of Yoga; दत्तस्त्वयोगादथ योगनाथः Bhāg.6.8.16. -Comp. -वाहः a term for अनुस्वार, विसर्जनीय, उपध्मानीय, and जिह्वामूलीय as standing between vowels and consonants; अनुस्वारो विसर्गश्च कपौ चैव परिश्रितौ । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोग/ अ-योग m. separation , disjunction

अयोग/ अ-योग m. separation from a lover Das3ar.

अयोग/ अ-योग m. unfitness , unsuitableness , nonconformity Ka1vya7d.

अयोग/ अ-योग m. impossibility Comm. on Kum. iii , 14

अयोग/ अ-योग m. inefficacy of a remedy Sus3r.

अयोग/ अ-योग m. medical treatment counter to the symptoms , non-application or mis-application of remedies Sus3r.

अयोग/ अ-योग m. vigorous effort , exertion L.

अयोग/ अ-योग m. inauspicious conjunction of planets L.

अयोग/ अ-योग m. N. of a certain conjunction of planets.

अयोग m. ([ NBD. ])= अयोगवMBh. xii.

"https://sa.wiktionary.org/w/index.php?title=अयोग&oldid=488364" इत्यस्माद् प्रतिप्राप्तम्