अयोग्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोग्य¦ त्रि॰ न॰ त॰।

१ योग्यभिन्ने अनर्हे

२ अनुचिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोग्य¦ mfn. (-ग्यः-ग्या-ग्यं)
1. Unfit, unsuitable.
2. Useless. E. अ neg. योग्य fit.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोग्य [ayōgya], a.

Unfit, improper, unsuitable, useless.

Not ascertainable by senses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोग्य/ अ-योग्य mfn. unfit , unsuitable , useless Ka1tyS3r. etc.

अयोग्य/ अ-योग्य mfn. incapable , not qualified for Ya1jn5. ii , 235 Bhat2t2.

अयोग्य/ अ-योग्य mfn. not adequate to , not a match for( loc. ) Ven2is.

अयोग्य/ अ-योग्य mfn. (in सांख्यphil. ) not ascertainable etc. by the senses , immaterial.

"https://sa.wiktionary.org/w/index.php?title=अयोग्य&oldid=488368" इत्यस्माद् प्रतिप्राप्तम्