अयोजाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोजाल¦ न॰ अयोविकारः जालम्।

१ लौहमये जाले अयइव दुर्भेद्यं जालं मायाऽस्य।

२ दुर्भेद्यकपटे असुरादौ त्रि॰
“अयोजाला असुरा मायिनोऽयस्मयैः” अथ॰

१ ,

१९ ,

६६ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोजाल/ अयो--जाल mfn. ( अयो-)having or carrying iron snares (as demons) AV. xix , 66

अयोजाल/ अयो--जाल n. iron net work R.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ayojāla : nt.: A kind of a missile.

Employed by Arjuna while fighting with Kirāta (Śiva); (so called because it produced net of iron ?) 3. 163. 32.


_______________________________
*1st word in right half of page p90_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ayojāla : nt.: A kind of a missile.

Employed by Arjuna while fighting with Kirāta (Śiva); (so called because it produced net of iron ?) 3. 163. 32.


_______________________________
*1st word in right half of page p90_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अयोजाल&oldid=488372" इत्यस्माद् प्रतिप्राप्तम्