अयोनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोनि¦ स्त्री न॰ त॰।

१ योनिभिन्नस्थाने।
“अमानषीषुपुरुषे उदक्यायामयोनिषु। रेतः सिक्त्रा जले चैव कृच्छ्रंसान्तपनं चरेत्” मनुः। नास्ति योनिरुत्पत्तिस्थानंयस्य!

२ अजन्ये नित्ये।
“जगद्योनिरयोनिस्त्वम्” कु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोनि [ayōni], a.

Without origin or source, eternal; जगद्योनिरयोनिस्त्वम् Ku.2.9.

Not born from the womb; born in a manner not approved by law or religion.

Of unknown family; अयोनिं च वियोनिं च न गच्छैत विचक्षणः Mb.13.14.33. -निः f.

Not the womb; अयोनौ गच्छतो योषां पुरुषम् Y.2.293; Ms.11.174.

Not a particular verse of the Sāmaveda.

निः N. of Brahmā and Śiva.

A pestle. -Comp. -ज, -जन्मन्a. not born from the womb, not produced in the ordinary course of generation; शरीरं द्विविधं योनिजमयोनिजं चेति T. S; तनयाम् अयोनिजाम् R.11.47,48; कन्यारत्नमयोनि- जन्म भवतामास्ते Mv.1.3. (-जः) N. of Viṣṇu. ˚ईशः; ईश्वरः N. of Śiva. (-जा), -संभवा N. of Sītā, daughter of Janaka, who was born from a furrow in a field; राघवाय तनयामयोनिजां पार्थिवः श्रियमिव न्यवेदयत् R.11.47; Mv.1.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोनि/ अ-योनि m. f. any place other than the pudendum muliebre S3Br. Mn. xi , 173 Gaut.

अयोनि/ अ-योनि mfn. = अ-योनि-जbelow MaitrS.

अयोनि/ अ-योनि mfn. without origin or beginning (said of ब्रह्म) Kum. ii , 9

अयोनि/ अ-योनि mfn. (= अन्त्य-योनि)of an unworthy or unimportant origin MBh. xiii , 1885

अयोनि/ अ-योनि mfn. (in rhetoric) " having no source that can be traced " , original

अयोनि/ अ-योनि m. N. of ब्रह्म(See. before)

अयोनि/ अ-योनि m. of शिवPadmaP.

"https://sa.wiktionary.org/w/index.php?title=अयोनि&oldid=488376" इत्यस्माद् प्रतिप्राप्तम्