सामग्री पर जाएँ

अय्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय् [ay], 1 A. (sometimes P. also, especially with उद्) (अयते, अयाञ्चक्रे, अयितुम्, अयित.) To go. उदयति यदि भानुः पश्चिमे दिग्विभागे Bh.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय् = त्, only supposed to be a separate root on account of such forms of इ, अस् अयते([ RV. i , 127 , 3 ]) , etc. See. इ.

"https://sa.wiktionary.org/w/index.php?title=अय्&oldid=207631" इत्यस्माद् प्रतिप्राप्तम्