अरक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरकः, पुं, (अ + ऋकन् ।) शैवालं । इति हारा- वली ॥ पर्पटः । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरक¦ m. (-कः) An aquatic plant, (Vallisneria.) See शैबाल। E. अर what goes, and वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरकः [arakḥ], A spoke of a wheel. न नाभिभङ्गे ह्यरका वहन्ति Pt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरक m. the spoke of a wheel Sus3r.

अरक m. the जैनdivision of time called अरL. , the plant Blyxa Octandra

अरक m. another plant , Gardenia Enneandra.

"https://sa.wiktionary.org/w/index.php?title=अरक&oldid=488388" इत्यस्माद् प्रतिप्राप्तम्