अरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण¦ त्रि॰ नास्ति रणं युद्धं यस्य।

१ युद्धशून्ये
“अरणंमरणं समयात् समयात्” भट्टिः नास्ति रणः शब्दो येन। वाक्सङ्गरहिते

२ रिपौ
“ब्रह्मराजन्याभ्यां शूद्राय चा-र्य्याय स्वाय चारणाय” यजु॰

१६ ,

२ ,
“अरणाय परायवाक्सङ्गरहिताय शत्रवे” वेददी॰।

३ अरममाणे पृ॰ साधुः।
“योनः स्वो अरणो यश्च निष्ठ्यो जिघांसति” ऋ॰

६ ,[Page0350-a+ 38]

७५ ,

२९
“अरणोऽरममाणः” इति भा॰।

४ दुःखिते
“मा भूम निष्ठ्या इवेन्द्र! अरणा इव” ऋ॰

८ ,

१ ,

१३ ,
“अरणा अरममाणाः दुःखिनः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण [araṇa], a. (-णी f.) Ved.

Departed, gone away; belonging to others, strange, unusual, foreign; distant, remote (opp. स्व, नित्य or अमा); (Sāy. grieved, sorry दुःखित, अरममाण); inimical, hostile, (with whom one is not on speaking terms).

Not fighting.

णम् Moving, going.

Entering into, being inserted.

A refuge; विभेति यस्मादरणं ततो नः Bhāg.6.9.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण mf( ई)n. ( ऋ) , foreign , distant RV. AV. S3Br.

अरण n. (only for the etym. of अरणि)the being fitted (as a piece of wood) Nir.

अरण n. a refuge BhP.

अरण/ अ-रण mfn. without fighting (as death i.e. natural death) Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=अरण&oldid=488399" इत्यस्माद् प्रतिप्राप्तम्