अरणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरणिः, पुं, (ऋ + अनि ।) गणिकारिकावृक्षः । इति मेदिनी । सूर्य्यः । इति काशीखण्डं ॥

अरणिः, पुं, स्त्री, (ऋ + अनि ।) निर्म्मन्थ्यदारु । अग्निसाधनीभूतकाष्ठं । धर्षणद्वाराग्निजनककाष्ठं । इत्यमरः ॥ (अग्निमन्थनकाष्ठं । अग्न्युत्पादनाय यत्काष्ठं काष्ठान्तरेण घृष्यते तदरणिनामकं काष्ठं । “विपक्षवक्षोऽरणिमन्थनोत्थः प्रतापवह्नेरिव धूमलेखा” । इति धनञ्जयविजयव्यायोगे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरणि स्त्री-पुं।

अरणिः

समानार्थक:श्रीपर्ण,अग्निमन्थ,कणिका,गणिकारिका,जय,अरणि

2।7।19।1।3

यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः। दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः॥

सम्बन्धि1 : अग्निः

 : अम्ब्वरणिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरणि¦ पु॰ ऋ--अनि।

१ सूर्य्ये‘ गणियारीति’ ख्याते

२ वृक्षे। ऋच्छति प्रापयत्यग्निम्।

३ अग्निमन्थनकाष्ठे द्वि॰। स्त्रियां ङीप्।
“जाते पुत्रेऽरणिं मथित्वेति” श्रुतिः
“आत्मानमरणिं कृत्वा” पुरा॰
“अग्न्युद्धारशब्दे

६३ पृष्ठेविवरणम्
“अरणीसहितं मन्थं ब्राह्मणस्य तपस्विनः। मृगस्य घर्षमाणस्य विषाणे समज्जतं” भा॰ व॰ प॰।
“ततः पुनर्महत्मानः पाणिं वेनस्य दक्षिणम्। अरणी-मिव संरब्धा ममन्थुर्जातमन्यव” इति हरिवं॰
“पराश-रकुलोद्भूतः शुकोनाम महातपाः। भविष्यति युगेतस्मिन् महायोगी द्विजर्षभः। व्यासादरण्यां संभूतोविधूमोऽग्निरिव ज्वलन्” हरिव॰। अरणीमधिकृत्यकृतोग्रन्थः ढक्। आरणेयम् भारतवनपर्व्वान्तर्गते अरणी-हरणाधिकारेण व्यासकृतेऽवान्तरपर्वभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरणि¦ mf. (-णिः-णी) Wood used for kindling a fire, exciting it by attri- tion. m. (-णिः)
1. The plant of which especially the wood is used for this purpose. (Premna spoinosa, &c.) See गणिकारिका।
2. A flint.
3. The sun. E. ऋ to go, and अनि Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरणिः [araṇiḥ], m., f. -णी f. [ऋ-अनि Uṇ.2.11; अरणिः अग्नेर्योनिः] A piece of wood (of the Śamī tree) used for kindling the sacred fire by attrition, the fireproducing wooden stick; प्रयच्छन्ति फलं भूमिररणीव हुताशनम् Pt.1.216. -णी (dual) The two pieces of wood used in kindling the sacred fire. धरण्योर्निहितो जातवेदाः Kaṭha. 4.8.

णिः The sun.

fire.

Flint.

N. of several fire-producing plants, particularly अग्निमन्थ. -णिः f.

A path, way.

Ved. Stinginess.

Discomfort; निररर्णि सविता साविषक् Av.1.18.2. -Comp. केतुः = अग्निमन्थ Premna Intergrifolia. -सुतः N. of Śuka, a celebrated sage (born from the seed of Vyāsa fallen upon an Araṇi at the sight of the nymph Ghṛitāchī); पितुः पादावगृह्णादरणीसुतः Mb.12.327.31.

Fire, agni; चितिं कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् Rām.5.13.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरणि f. " being fitted into " or " turning round " , the piece of wood (taken from the Ficus Religiosa or Premna Spinosa) used for kindling fire by attrition RV. etc. (generally distinction is made between the lower one and the upper one , अधरा-रणिand उत्तरा-रणि, the former may also be meant by अरणिalone without अधर)

अरणि f. (figuratively) a mother Hariv. (See. पाण्डवा-रणिand सुरा-रणि)

अरणि m. the plant Premna Spinosa L.

अरणि m. the sun L.

अरणि/ अ-रणि f. discomfort , pain AV. i , 18 , 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a piece of sacred wood to produce fire for sacrifice. भा. III. २७. २३; IV. १६. ११.
(II)--the wife of द्वैपायन and mother of शुक. Br. III. 8. ७२; १०. ७९-80; वा. ७०. ८४; ९१. ४३.
"https://sa.wiktionary.org/w/index.php?title=अरणि&oldid=488400" इत्यस्माद् प्रतिप्राप्तम्