अरण्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यः, पुं, कट्फलवृक्षः । इति शब्दचन्द्रिका ॥ (स्वनामख्यातो रैवतस्य मनोः पुत्त्रः । यदुक्तं हरिवंशे, -- “अरण्यश्च प्रकाशश्च निर्मोहः सत्यवान् कृती । रैवतस्य मनोः पुत्त्राः पञ्चमञ्चैतदन्तरं” ।)

"https://sa.wiktionary.org/w/index.php?title=अरण्यः&oldid=488404" इत्यस्माद् प्रतिप्राप्तम्