अरण्यकाण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यकाण्ड¦ न॰ रामायणान्तर्गते रामस्य वनगमनवर्ण्णनात्मकेग्रन्थभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यकाण्ड/ अरण्य--काण्ड n. N. of R. iii (describing राम's life in the wilderness).

"https://sa.wiktionary.org/w/index.php?title=अरण्यकाण्ड&oldid=207696" इत्यस्माद् प्रतिप्राप्तम्