अरति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरतिः, पुं, (ऋ + अति ।) क्रोधः । इत्युणादिकोषः ॥

अरतिः, स्त्री, (रम् + क्तिन्, नञ्समासः ।) अनव- स्थितचित्तत्वं । इति रक्षितः ॥ क्रीडाभावः । इति कार्त्तिकः ॥ रतिविरहः । रतिशून्ये त्रि ॥ (विरक्तिः । प्रीतिविरहः । अनुरागराहित्यं । उत्साहहीनता । उद्यमाभावः । उद्योगराहित्यं । निश्चेष्टता । सुखाभावः । दुःखं । क्लेशः । औत्- सुक्यं । उद्वेगः । इष्टवियोगात् चित्तस्याकुलीभावः । यदुक्तं, -- “स्वाभीष्टवस्त्वलाभेन चेतसो यानवस्थितिः । अरतिः सा तु विज्ञेया” । सुष्ठुताभावः । अस्वास्थ्यं । “श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः” । इति सुश्रुते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरति¦ पु॰ ऋ--अति।

१ क्रोधे। रम--क्तिन् न॰ त॰।

२ अनवस्थितचित्ततायाम्,

३ रागाभावे,
“मुखं कषाय-मरतिर्गौरवं कण्ठवक्षसोः” सुश्रुतः।

४ रतिविरहे,

५ उद्वेगे,
“स्वाभीष्टवस्त्वलाभेन चेतसो याऽनवस्थितिःअरतिःसा” इत्येवंरूपे

६ इष्टवियोगान्मनसोव्याकुलीभावे

७ असन्तोषे
“भृशसरतिं हि सद्वियोगः” इति। किरा॰ स्मरकृते

८ नायकदशाभेदे च स्त्री।
“दृङ्मनःसङ्गसङ्कल्पाजागरः कृशताऽरतिः। ह्रीत्यासोन्मादमूर्च्छ्रा-स्ताः इत्यनङ्गदशा दश” मल्लि॰। सा च विषयविद्वेषकरोति। न॰ ब॰।

९ रागहीने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरति¦ mfn. (-तिः-तिः-ति)
1. Dull, languid.
2. Discontented, unhappy. m. (-तिः) Anger, passion. f. (-तिः)
1. Dissatisfaction, discontent.
2. Dullness, languor.
3. Absence of pleasure, pain.
4. Anxiety, dis- tress. E. अ neg. and रति pleasure, or ऋ to go, and अति Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरति [arati], a.

Dissatisfied, discontented.

Dull, languid, restless. -तिः f.

Absence of pleasure or amusement; अरतिर्जनसंसदि Bg.13.1. regarded as arising from the longings of love, स्वाभीष्टवस्त्वलाभेन चेतसो या$नवस्थितिः । अरतिः सा S. D.; one of the ten states of love-lorn persons (अनङ्गदशा); Mb.12.3.48.

Pain, distress; भृशमरतिमवाप्य तत्र Ki.1.49.

Anxiety, regret, uneasiness, agitation; संधत्ते भृशमरतिं हि सद्वियोगः Ki.5.51.

Dissatisfaction, discontent.

Languor, dullness.

A bilious disease. -तिः [ऋ-अति]

Anger, passion.

Ved. Going, moving quickly.

Moving flame.

Occupying, attacking.

Servant, manager, assistant.

A master.

An intelligent being.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरति/ अ-रति f. dissatisfaction , discontent , dulness , languor Buddh. Jain. etc.

अरति/ अ-रति f. anxiety , distress , regret MBh. BhP. etc.

अरति/ अ-रति f. anger , passion L.

अरति/ अ-रति f. a bilious disease L.

अरति/ अ-रति mfn. discontented L.

अरति m. ( रिSee. अर, अरम्) , " moving quickly " , a servant , assistant , manager , administrator RV. (for RV. v , 2 , 1 See. 2. अरत्नि)

"https://sa.wiktionary.org/w/index.php?title=अरति&oldid=488421" इत्यस्माद् प्रतिप्राप्तम्