अरमति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरमति¦ स्त्री अरात्यर्था पर्य्याप्ता वा मतिः।

१ पर्य्याप्तबुड्वौ

२ दीप्तौ च।
“स्यादस्मे अरमतिर्वसूयुः ऋ॰

७ ,

३४ ,

२१ ।
“उप स्वैनमरमतिर्वसूयुः” छा॰ उ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरमति [aramati], a.

Not resting, active, going everywhere.

Patient; महीमरमतिं दधन्विरे Rv.1.92.5; अरमतिः सविता देव आगात् Rv. -तिः f.

Splendour.

Readiness to serve, obedience; devotion to God, hence personified in the Vedas as a Goddess protecting the worshippers of the gods and pious works in general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरमति/ अ-रमति mfn. without relaxation or repose RV. ii , 38 , 4 and viii , 31 , 12.

अरमति f. " readiness to serve , obedience , devotion" (generally personified as) a goddess protecting the worshippers of the gods and pious works in general RV.

अरमति ( mfn. )patient[ NBD. ] RV. x , 92 , 4 and 5.

"https://sa.wiktionary.org/w/index.php?title=अरमति&oldid=207801" इत्यस्माद् प्रतिप्राप्तम्