अरविन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरविन्दम्, क्ली, (अराकाराणि दलानि तत्सा- दृश्यात् अराः, तान् विन्दति लभते इत्यर्थे विद् + श ।) पद्मं । सारसपक्षी । इत्यमरः ॥ ताम्रं । रक्तकमलं । नीलोत्पलं । इति राजनिर्घण्टः ॥ (“उन्मीलितं तूलिकयेव चित्रं सूर्य्यांशुभिर्भिन्न- मिवारविन्दम्” । इति कुमारसम्भवे । “अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलं । स्मरामि वदनं तस्याश्चारुचञ्चललोचनम्” ॥ इति साहित्यदर्पणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरविन्द नपुं।

कामबाणः

समानार्थक:अरविन्द,अशोक,चूत,नवमल्लिका,नीलोत्पल,उन्मादन,तापन,शोषण,स्तम्भन,सम्मोहन

1।1।26।3।1

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

स्वामी : कामदेवः

सम्बन्धि1 : कामदेवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

अरविन्द नपुं।

पद्मम्

समानार्थक:पद्म,नलिन,अरविन्द,महोत्पल,सहस्रपत्र,कमल,शतपत्र,कुशेशय,पङ्केरुह,तामरस,सारस,सरसीरुह,बिसप्रसून,राजीव,पुष्कर,अम्भोरुह,श्रीपर्ण

1।10।39।2।3

कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः। वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्.।

अवयव : उत्पलादिदण्डः,अब्जादीनाम्_मूलम्,पद्मकन्दः,पद्मकेसरः,पद्मादीनम्_नवपत्रः,पद्मबीजः

 : शुभ्रकमलम्, रक्तकमलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरविन्द¦ न॰ अरान् चक्राङ्गानीव पत्राग्राणि विन्दते विद-श। पद्मे
“सरसीष्वरविन्दानां वीचिविक्षोभशीतलम्रघुः”
“रविन्दधानेऽप्यरविन्दधाने” माघः
“रागेण श्रिय-मरविन्दतः कराग्रैः” माघः

२ सारसपक्षिणि

३ नीलीत्-पले,

४ रक्तकमले

५ ताम्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरविन्द¦ n. (-न्दं)
1. lotus, (Nymphæa nelumbo.)
2. Copper. E. अर quickly, and विन्द to obtain, श affix; with reference to the lotus, as of quick growth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरविन्दम् [aravindam], [अरान् चक्राङ्गानीव पत्राणि विन्दते विन्द् श P. III.1.138. Vārt.]

A lotus (Nymphea Stellata) (it is one of the 5 arrows of Cupid; see under पञ्चबाण); शक्यमरविन्दसुरभिः Ś.3.6. It is a sun lotus; cf. सूर्यंशुभिर्भिन्न- मिवारविन्दम् Ku.1.32; स्थल˚, चरण˚, मुख˚ &c.

Also a red or blue lotus.

दः The (Indian) crane.

Copper. -Comp. -अक्ष a. lotus-eyed, an epithet of Viṣṇu. -दलप्रभम् copper. -नाभिः, -भः N. of Viṣṇu, from whose navel sprang the lotus which supported Brahmā; हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः Bv.4.8. -सद् m. N. of Brahmā. आनन्दयिष्यदागम्य कथं त्वामर- विन्दसत् Bk.21.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरविन्द n. (fr. अरand विन्दPa1n2. 3-1 , 138 Ka1s3. ), a lotus , Nelumbium Speciosum or Nymphaea Nelumbo S3a1k. etc.

अरविन्द m. the Indian crane L.

अरविन्द m. copper L.

"https://sa.wiktionary.org/w/index.php?title=अरविन्द&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्