अरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरस¦ पु॰ अभावे न॰ त॰।

१ आस्वादाभावे। रस्यतेआस्वाद्यते कर्म्मणि अच्। आस्वाद्यं मधुरादि न॰ त॰।

२ मघुरादिरसभिन्ने

३ अप्रकृष्टरसे। न॰ ब॰।

४ रसशून्येत्रि॰
“अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्चयत्” श्रुतिः

५ असारे त्रि॰।
“वृश्चिकस्यारसं विष-मरसं वृश्चिक! ते विषम्” ऋ॰

१ ,

१९

१ ,

१६ ,
“अरसम-सारमिति भा॰”। रसं वेत्ति अच् न॰ त॰। रसज्ञभिन्ने।
“किमस्यानाम स्वादरसपुरुषानादरभरैः” नैष॰। [Page0354-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरस¦ mfn. (-सः-सा-सं)
1. Insipid, tasteless.
2. Dull, flat, (as a composi- tion.) E. अ neg. रस flavour.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरस [arasa], a.

Sapless, not juicy, tasteless, insipid; अरसं नित्यमगन्धवच्च यत् Kaṭh.3.15.

Dull, flat.

Weak, having no strength, inefficacious. वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् Rv.1.191.16.

One who has no sense of appreciation. किमस्या नाम स्यादरसपुरुषानादरशतैः । N.

Unhappy. कृपणं वत यज्जनः स्वयं सन्नरसो व्याधिजरा- विनाशधर्मा Bu. ch.5.12. -सः No juice, absence of juice.

Comp. आशः eating sapless food.

maceration of the body. -आशिन् a.

eating sapless food.

macerating the body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरस/ अ-रस mf( आ)n. sapless , tasteless Nr2isUp.

अरस/ अ-रस mf( आ)n. not having the faculty of tasting S3Br. xiv

अरस/ अ-रस mf( आ)n. weak , effectless , having no strength RV. i,191,16 AV.

अरस/ अ-रस m. absence of sap or juice L.

"https://sa.wiktionary.org/w/index.php?title=अरस&oldid=488442" इत्यस्माद् प्रतिप्राप्तम्