अरसिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरसिकः, त्रि, (रसं वेत्ति, रस + ठन्, नञ्- समासः ।) अरसज्ञः । अविदग्धः । यथा । “अर- सिकेषु रसस्य निवेदनं शिरसि मा लिख मा लिख मा लिख” ॥ इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरसिक¦ त्रि॰ रसं वेत्ति रस + ठन् न॰ त॰। रसानभिज्ञे
“अरसिकेषु रहस्य निवेदनं शिरसि मा लिख” इत्युद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरसिक¦ mfn. (-कः-की-कं)
1. Unfeeling, dull, devoid of taste
2. Fla- vourness, insipid, liter. or fig. E. अ neg. रसिक flavoured.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरसिक [arasika], a.

Devoid of taste, sapless, insipid, flavourless (of a thing).

Void of feeling or taste, dull, unfeeling, inappreciative, insensible to the charms (of poetry &c.); अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरसिक/ अ-रसिक mfn. devoid of taste , unfeeling , dull.

"https://sa.wiktionary.org/w/index.php?title=अरसिक&oldid=488443" इत्यस्माद् प्रतिप्राप्तम्