अराजक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराजकः, त्रि, (नास्ति राजा यत्र सः, कप् ।) राजशून्यदेशादिः । यथा, -- “चौरप्रायं जनपदं हीनसत्वमराजकं” । इति श्रीभागवतं ॥ (नियन्तृहीनः । शासनकर्तृ- रहितः । “अराजके जनपदे दोषा जायन्ति वै सदा । उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै” ॥ इति महाभारते ।)

अराजकः, पुं, (नास्ति राजा यत्र सः कप् ।) राज- शून्यदेशादिः । यथा, -- “अराजके हि लोकेऽस्मिन् सर्व्वती विद्रुते भयात् । रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः” ॥ इति मानवे ७ अध्याये ३ श्लोकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराजक¦ त्रि॰ नास्ति राजा यत्र कप्। राजशून्येदेशादौ
“अराजको हि लोकोऽस्मिन् सर्व्वतो विद्रुतेभयात्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराजक¦ mfn. (-कः-का-कं) Anarchical, having no king or governor. E. अ neg. राजन् a king, कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराजक [arājaka], a. Having no king, anarchical; नाराजके जनपदे Rām.2.67.9-28; Ms.7.3; अराजके जीवलोके दुर्बला बलवत्तरैः । पीड्यन्ते न हि वित्तेषु प्रभुत्वं कस्यचित्तदा ॥ Mb.; शोच्यं राज्यमराजकम् Chāṇ.57.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराजक/ अ-राजक mfn. having no king TBr. etc.

अराजक/ अ-राजक n. want of a king , anarchy BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--described; फलकम्:F1: Br. II. ३१. ९३-99; M. १०. 6; १४४. ६७.फलकम्:/F on Vena's death; abundance of thiefs in the kingdom; plants, uncultivation of. फलकम्:F2: Vi. I. १३. ३१, ६७; वा. ९३. ५०; भा. IV. १४. ३७-41.फलकम्:/F [page१-097+ २५]

"https://sa.wiktionary.org/w/index.php?title=अराजक&oldid=488446" इत्यस्माद् प्रतिप्राप्तम्