अराति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरातिः, पुं, (न राति ददाति सुखं, रा + क्तिच्, नञ्समासः ।) शत्रुः । इत्यमरः ॥ (“अरातिविक्रमालोकविकस्वरविलोचनः” । इति साहित्यदर्पणे । “अनेकयुद्धविजयी सन्धानं यस्य गच्छति । तत्प्रभावेन तस्याशु वशं गच्छन्त्यरातयः” ॥ इति पञ्चतन्त्रे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराति पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।2।3

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराति¦ पु॰ न राति ददाति सुखं रा + क्तिच् न॰ त॰।

१ शत्रौ।
“देशः, सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः” वेणी॰ अरिशब्दे विवृतिः। ज्योतिषोक्ते

२ षष्ठस्थाने।
“आरतिव्रणयोः षष्ठे अष्टमे मृत्युरन्ध्रयोः” इत्यक्तेः षष्ठस्थानेअरिकृतशुभाशुभचिन्तनीययत्वात्तथात्वम् कामादिष्वान्तर-रिपुषु

४ षट्संख्यायां कामादीनामान्तररिपूणां संख्या-साम्यात्।

५ अभिगमनशीले च
“मा घान्यर्योवनुषामरा-तयः” ऋ॰

७ ,

८३ ,

५ ,।
“विश्वा अग्नौ अरातीः ऋ॰

८ ,

४९ ,

२ , अरातीः अभिगमनशीलाः शत्रवोवा भा॰भावे क्तिन् अभावे न॰ त॰।

६ दानामावे स्त्री
“मा नो अरातिरीशत” ऋ॰

२ ,

७ ,

२ ।
“अरातिरदानम्शत्रुर्वा वेदे शत्रौ अरातिशब्दः स्त्री” भा॰। अरातिरिवा-चरति। आत्मनः अरमिच्छति क्यच् अरातीयति। शत्रुतुल्यमचरति तदिच्छति येत्यर्थे।
“य उक्त यजमनेयारातीयति” शत॰ व्रा॰। योऽस्मभ्यमरातीयात्” यजु॰

११ ,

८० ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराति¦ m. (-तिः) An enemy. E. अ neg. and रा to give, with ति affix; who does not give pleasure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराति [arāti] ति [ti] यति [yati], (ति) यति Den. P. Ved. To desire not to offer; to act like an enemy, act maliciously; अथो यो नो अरातियात् Av.4.36.1.

अरातिः [arātiḥ], [न राति ददाति सुखं, रा-क, न. त.]

An enemy, foe; देशः सो$यमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः Ve.3.33; अरातिं बह्वमन्यत R.12.89. (in the Veda) non-offering (of sacrifices), stinginess, hardness, malignity, malevolence, failure or adversity; malignity personified; evil spirit whose aim it was to defeat the good intentions and disturb the happiness of man (used in f.).

The number six.

The sixth position in (astronomy). -Comp. -दूषण, -दूषि, -ह a. Ved/ destroying adversities or enemies; Av.19.34.4. -भङ्गः destruction of enemies.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराति/ अ-राति f. " non liberality " , enviousness , malignity RV.

अराति/ अ-राति f. failure , adversity RV. AV. S3Br. TBr.

अराति/ अ-राति f. particular evil spirits (who frustrate the good intentions and disturb the happiness of man) ib.

अराति/ अ-राति m. (is)an enemy Ragh. xii , 89

अराति/ अ-राति m. (in arithm. ) the number six (there being six sins or internal enemies See. षड्-वर्ग).

"https://sa.wiktionary.org/w/index.php?title=अराति&oldid=488448" इत्यस्माद् प्रतिप्राप्तम्