अरीहणादि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरीहणादि¦ पु॰ अरीहण आदिर्यस्य। निर्वृत्तार्थे विहित-वुञ्प्रत्ययनिमित्ते पाणिन्युक्ते शब्दसमूहे। स च गणःअरीहण, द्रुघण, द्रुहण, भगल, उलन्द, किरण,सांपरायण क्रौष्ट्रायण, औष्ट्रायण, त्रैगर्तायन, मैत्रायणभास्रायण, वैमतायन। गौमतायन, सौमतायन। सौसायन, धौमतायन, सौमायन, ऐन्द्रायण,। कौन्द्रायणखाडायन, शाण्डिल्यायन, रायस्पोष, विपथ, विपाश। उद्दण्ड, उदञ्चन, खाण्डवीरण, वीरण, कशकृत्स्न,जाम्बवत शिंशपा, रैवत, विल्व, सुयज्ञ, शिरीष, बधिरजम्बु खदिर सुशर्मन्, दलतृ, भलन्दन, खण्डु, कनलयज्ञदत्त, अरीहणादिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरीहणादि/ अरीहणा a g. of Pa1n2. 4-3 , 80.

"https://sa.wiktionary.org/w/index.php?title=अरीहणादि&oldid=508636" इत्यस्माद् प्रतिप्राप्तम्