अरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुः [aruḥ], 1 The sun.

N. of a plant (रक्तखदिर).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरु m. the sun L.

अरु m. the red-blossomed खदिरtree L.

अरु m. for अरुस्n. only in comp. with -ं-तुद

अरु See. s.v.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरु वि.
पतली, कोमल (चित वेदि), आप.श्रौ.सू. 16.9.2।

"https://sa.wiktionary.org/w/index.php?title=अरु&oldid=488478" इत्यस्माद् प्रतिप्राप्तम्