अरुणात्मज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणात्मजः, पुं, (अरुणस्य आत्मजः, षष्ठीतत्पुरुषः ।) जटायुपक्षी । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणात्मज¦ पु॰

६ त॰।

१ जटायौ पक्षिणि।

२ सूर्यपुत्रे मन्दे

३ सावर्ण्णे मनौ

४ कर्ण्णे

५ सुग्रीवे

६ यमे च

७ अश्वि-नोकुमारयोः द्वि॰ व॰

९ यमुनयां तपत्यां च स्त्री।
“त्रीण्यपत्यानि कौरव्य! संज्ञायां तपतांवरः। आदित्योजनयामास कन्यां द्वौ च प्रजापती। स च वैवस्वतः पूर्ब्बं श्राद्ध-देवः प्रजापतिः। यसश्च यमुना चैव यमजौ संभूवतुः”। संज्ञायां द्वौ सुतौ सुता चेति त्रीण्यपत्यानि।
“द्वितीयायांतु संज्ञायां संज्ञेयमिति चिन्तयन्। आदित्यो जनयामासपुत्रमात्मसमं तथा। पूर्ब्बजस्य मनोस्तात! सदृशोऽयमितिप्रभुः। मनुरेवाभवन्नाम्रा सावर्ण्ण इति चोच्यते। द्विती-यायां सुतस्तस्याः स विज्ञेयः शनैश्चरः”। इति सावर्ण्णःशनिश्च एतौ द्वौ सुतौ, संज्ञायाः छायाख्यायां द्वितीयायांसवर्ण्णायां जातौ हरिवं॰। वडवारूपधरिण्यां संज्ञायाञ्चअश्विनीकुमारौ जातौ यथा तत्रैव।
“बडवारूपमास्थायवने चरति शाद्वले। स तथारूपमास्थाय स्वां भार्य्यां शुभ-लीलया। ददर्श योगमास्थाय स्वां भार्य्यां वडवां ततः। अधृथां सर्व्वभूतानां तपसा नियमेन च। बडवावपुषा राजं-श्चरन्तीमकुतोभयाम्। सोऽश्वरूपेण भगवांस्तां सुखं सम-भावयत्। मैथुनाय विचेष्टन्तीं, परपुरुषशङ्कया। सातन्निरवमच्छुक्रं नासिकायां विवस्वतः। देवौ तस्यामजा-येतामश्विनो भिषजां वरौ। नासत्यश्चैव दस्रश्च स्मृतौ द्वाबश्वि-नाविति”। तपतीशब्दे तदुत्पत्तिः कर्ण्णोत्प्रत्तिःयथा
“एवमुक्ता बहुविधं सान्त्वपूर्व्वं विवस्वता। सातु नैच्छद्वरारोहा कन्याऽहमिति भारत!। बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी। तामर्कःपुनरेवेदमब्रवीद्भरतर्षभ!। मत्प्रसादान्न ते राज्ञि! भवि-[Page0360-a+ 38] ता दोष इत्युत। एवमुक्त्वा स भगवान् कुन्तिराजसुतांतदा। प्रकाशकर्त्ता तपनः सम्बभूव तया सह। तत्र वीरःसमभवत् कर्णः शस्त्रभृतां वरः। आमुक्तकवचः श्रीमान्दे-वगर्भः श्रियाऽन्वितः। सहजं कवचं बिभ्रत् कुण्डलीद्योतिताननः। अजायत सुतः कर्णः सर्व्वलोकेषुविश्रुतः”। भा॰ आ॰ प॰। सुग्रीवोत्पत्तिः सुग्रीवशब्दे दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणात्मज¦ m. (-जः) A name of JATAYU, a fabulous bird: said by some to be the son of ARUNA, but nore generally of GARUDA. E. अरुण, and आत्मज the son.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणात्मज/ अरुणा m. " son of अरुण" , जटायु(See. अरुणm. above ) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aruṇātmaja : m.: Son of Aruṇa, Jaṭāyu 3. 263. 1.


_______________________________
*1st word in right half of page p3_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aruṇātmaja : m.: Son of Aruṇa, Jaṭāyu 3. 263. 1.


_______________________________
*1st word in right half of page p3_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अरुणात्मज&oldid=488494" इत्यस्माद् प्रतिप्राप्तम्