सामग्री पर जाएँ

अरुणिमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणिमन्¦ m. (-मा) Redness. E. अरुण and इमनिच् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणिमन् [aruṇiman], m. अरुणता Redness, red colour; अरुणिम्ना पिहितो$पि शुक्लभावः Bv.2.18. अरुणीयः, -˚योगः The 25th Upaniṣad of the Atharvaveda.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणिमन् m. redness , ruddiness Sa1h. Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=अरुणिमन्&oldid=208037" इत्यस्माद् प्रतिप्राप्तम्