अरुन्धतीदर्शनन्याय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुन्धतीदर्शनन्याय¦ पु॰ अरुन्धत्यादर्शनमिव दर्शनं यस्य तत्सूचको न्यायः। प्रथमस्थूलदर्शनेन सूक्ष्मदर्शनरूपे न्याये
“यथाऽरुन्धतीं दिदर्शयिषुः तत्समीपस्थां स्थूलांताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा तां प्रत्याख्यायपश्चादरुन्धतीमेव ग्राहयति” शा॰ भा॰।

"https://sa.wiktionary.org/w/index.php?title=अरुन्धतीदर्शनन्याय&oldid=488506" इत्यस्माद् प्रतिप्राप्तम्