अरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुष¦ त्रि॰ न रोषति क्रुध्यति रुष--क न॰ त॰।

१ अक्रो-धने।
“युञ्जन्ति व्रघ्नमरुषं चरन्तं परितस्थुषः” यजु॰

२३ ,


“असौ वा आदित्योव्रघ्नोऽरुषः” इति श्रुतिः। विरोधे न॰ त॰।

२ रोचमाने।
“श्वेतं सज्ञानमरुषंसहिता” ऋ॰

३ ,

१ ,

४ ,‘ अरुषं रोचमानम्’ भा॰। ऋ--गतौ--उषन्।

३ गमनशीले अश्वादौ वेदे स्त्रियांङीप्।
“युक्ष्वाह्यरुषी रथे” ऋ॰

१ ,

१४ ,

१२ , अरुषी-र्गमनशीला वडवाः” भा॰। रुषा हिंसा न॰ ब॰।

४ हिंसारहिते
“जानन्ति वृष्णो अरुषस्य शेवम्” ऋ॰

३ ,

७ ,

५ ,।
“अरुषस्य हिंसारहितस्य” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुष [aruṣa], a.

Not angry.

Shining, bright; reddish.

Unhurt.

Moving, going about (as a horse).

षः The red horse of Agni; a flame.

The Sun; the day as presided over by the Sun. अरुषस्य दुहितरा विरूपे Rv.6.49.3.

The red storm-cloud.

षी The dawn.

A flame.

N. of the wife of Bhṛigu and mother of Aurva.

अरुष [aruṣa] ष्य [ṣya] ति [ti], (ष्य) ति Den. P. To go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुष mf( अरुषीRV. i , 92 , 1 and 2 ; x 5 , 5 )n. red reddish (the colour of अग्निand his horses , of cows , of the team of उषस्, the अश्विन्s , etc. ) RV. and VS.

अरुष m. the sun , the , day RV. vi , 49 , 3 and vii , 71 , 1 (See. अरूष)

अरुष m. pl. ( आस्, आसस्)the red horses of अग्निRV. AV.

अरुष n. shape Naigh.

अरुष Nom. P. अरुषति, to go Naigh.

"https://sa.wiktionary.org/w/index.php?title=अरुष&oldid=488507" इत्यस्माद् प्रतिप्राप्तम्