अरुस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुः, [स्] पुं, (ऋ + उसि ।) सूर्य्यः । इत्युणादि- कोषः ॥ रक्तखदिरः । इति राजनिर्घण्टः ॥

अरुः, [स्] पुं, क्ली, (ऋ + उस् ।) व्रणं । क्षतं । इत्यमरः ॥

अरुः, [स्] व्य, (ऋ + उसि ।) मर्म्म । सन्धि- स्थानं । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुस् नपुं।

व्रणम्

समानार्थक:व्रण,ईर्म,अरुस्

2।6।54।1।3

व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्. कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुस्¦ पु॰ ऋ--उसि।

१ अर्के,

२ रक्तखदिरे च।

३ मर्म्मणि न॰।

४ व्रणे,

५ क्षते च पु॰ न॰।
“अरुर्द्विषदजन्तस्य मुम्” पा॰।
“अरुर्वैं पुरुषोऽवच्छित्तः अनरुरेवैतद्भवति” शत॰ ब्रा॰।
“यद्दण्डेन यदिष्वा यद्वारुषा हरसा” अथ॰

५ ,

५ ,

४ ।
“अरुर्वै पुरुषस्याक्षीति” शत॰ ब्रा॰ उक्ते

६ नेत्रे च। अरुस् + अभूतद्भावे च्वि अन्तलोपः दीर्घः अरूकरोति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुस्¦ mn. (-रुः) A sore or wound. m. (-रुः) The sun. ind. A joint. E. ऋ to go, and उसि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुस् [arus], [ऋ-उस् Uṇ.2.116] Wounded, sore. m.

(रुः) The Arka tree.

Red Khadira. n..

A vital part.

A wound, sore (m. also).

An eye.-Comp. -कर a. [अरुस्-कृ-टः P.III.2.21] causing or inflicting wounds, wounding. अरुष्करो घातुके च व्रणकार्ये ...Nm. (-रः) N. of a tree अरुष्क q. v. (-रम्) the nut of this tree. -कृत a. wounded, hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुस् mfn. wounded , sore S3Br.

अरुस् n. ( उस्)a sore or wound AV. v , 5 , 4 S3Br. etc.

अरुस् n. the sun Un2.

अरुस् ind. a joint L.

"https://sa.wiktionary.org/w/index.php?title=अरुस्&oldid=208077" इत्यस्माद् प्रतिप्राप्तम्