अरेरे

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरेरे, व्य, (अरे + वीप्सायां द्विरुक्तिः ।) अधम- सम्बोधनं । इति जटाधरः ॥ सक्रोधाह्वानं । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरेऽरे¦ अव्य॰ अरे + वीप्सायां द्विरुक्तिः। नीचसंबोधनादौ।

२ सक्रोधसम्बोधने च
“अरेरे राधागर्भभारभूत! सूता-पसद! किमेवमाक्षिपसि” अरेरे वाचाट! वृथाशस्त्र-ग्रहणदुर्विदग्ध! वटो” इति च वेणीसंहारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरेरे¦ ind.
1. Interjection of calling to inferiors.
2. Also of calling angrily.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरेरे [arērē], ind. An interjection of (a) calling out angrily; अरेरे दुर्योधनप्रमुखाः कुरुबलसेनाप्रभवः Ve.3; अरेरे वाचाट ibid; or of (b) addressing inferiors or by way of contempt; अरेरे राधागर्भभारभूत सूतापसद ibid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरेरे ind. (probably अरे ऽरे, repetition of अरे, See. ) , interjection of calling to inferiors or of calling angrily L.

"https://sa.wiktionary.org/w/index.php?title=अरेरे&oldid=488519" इत्यस्माद् प्रतिप्राप्तम्