अरोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोकः, त्रि, (रुच् + घञ्, नञ्समासः ।) निष्प्रभः । दीप्तिरहितः । इत्यमरः ॥ रोकश्छिद्रन्तद्रहितश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोक वि।

दीप्तिहीनः

समानार्थक:निष्प्रभ,विगत,अरोक

3।1।100।1।3

निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ। सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोक¦ त्रि॰ रुच--दीप्तौ घञ् रोकश्छिद्रं दीप्तिश्च न॰ ब॰।

१ छिद्रशून्ये

२ दीप्तिशून्ये च।
“विभाषा श्यावारोका-भ्याम्” पा॰ बहुव्रीहौ एतत्पूर्व्वकदन्तस्य दतृ। अरोकदन्अरोकदन्तः। निविडदन्ते दत्रादेशे स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोक¦ mfn. (-कः-का-कं) Obscured, dimmed, darkened. E. रुच् to be light, घञ् affix; अ neg. prefix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोक [arōka], a. [न. ब.]

Without holes (अच्छिद्र).

Without splendour, obscured, dim. -Comp. -दत्, -दन्त a. [विभाषाश्यावारोकाभ्याम् P.V.4.144]

having black teeth.

having thickset teeth (निबिडदन्त).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोक/ अ-रोक mfn. ( रुच्) , not bright , darkened L.

"https://sa.wiktionary.org/w/index.php?title=अरोक&oldid=488520" इत्यस्माद् प्रतिप्राप्तम्