अरोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोग¦ त्रि॰ नास्ति रोगोऽस्य। रोगशून्ये
“अरोगाः सर्व्व-सिद्धार्थाश्चतुर्वर्षशतायुषः” सुश्रु॰।
“एतद्विधानमा-तिष्ठेदरोगः पृथिवीपतिः” मनुः तस्य भावः ष्यञ्। आरोग्यम्। रोगाभावे न॰
“आयुरायोग्यविजयं देहि देवि!नमोऽस्तु ते” दुर्गास्तवः
“आरोग्यं वित्तसम्पत्तिर्गङ्गास्मर-णजं फलमिति” पुरा॰ तल् अरोगता स्त्री त्व अरोग्य-त्वम्” तत्रैव न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोग¦ mfn. (-गः-गा-गं) Well, healthy, free from disease. m. (-गः) Health. E. अ neg. रोग sickness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोग [arōga], a. Free from disease, healthy, sound, well; अरोगाः सर्वसिद्धार्थाश्चतुर्बर्षशतायुषः Suśr. -गः Sound health; न नाममात्रेण करोत्यरोगम् H.1.146.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोग/ अ-रोग mf( आ)n. free from disease , healthy , well Mn. etc.

अरोग/ अ-रोग m. health Hit.

"https://sa.wiktionary.org/w/index.php?title=अरोग&oldid=488521" इत्यस्माद् प्रतिप्राप्तम्