अरोचक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचकः, पुं, (न रोचयति प्रीणयति, रुच् + णिच् + ण्वुल्, नञ्समासः ।) रोगविशेषः । अरुचिरोग इति भाषा । तस्य निदानरूपे । “वातादिभिः शोकभयातिलोभ- क्रोधैर्मनोघ्नाशनरूपगन्धः । अरोचकाः स्युः परिशिष्टदन्तः कषायवक्त्रोऽस्य मतोऽनिलेन ॥ चूर्णीकृतानि यवशूकविमिश्रितानि ॥ क्षुद्रायुतानि वितरेन्मुखधावनार्थ- मन्यानि तिक्तकटुकानि च भेषजानि । मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः, क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः ॥ मूत्रासवैर्गुडकृतैश्च तथात्वरिष्टैः, क्षारासवैश्च मधुमाधवतुल्यगन्धैः । स्यादेषएव कफवातहते विधिश्च, शान्तिं गते हुतभुजि प्रशमाय तस्य ॥ इच्छाभिघातभयशोकहतेऽन्तरग्नौ, भावान् भवाय वितरेत् खलु शक्यरूपान् । अर्थेषु चाप्यपचितेषु पुनर्भवाय, पौराणिकैः श्रुतिपथैरनुमानयेत्तं ॥ दैन्यं गते मनसि बोधनमत्र शस्तं, यद्यत् प्रियं तदुपसेव्यमरोचके तु ॥ * ॥ रसगन्धौ समौ शुद्धौ दन्तीक्वाथेन भावयेत् । जम्बीरस्य रसैर्वापि आर्द्रकस्य रसेन वा ॥ मातुलुङ्गस्य तोयेन तस्य मज्जरसैर्बुधः । पश्चाद्विशोष्य सर्व्वांस्तान् टङ्गणञ्चावचारयेत् ॥ देवपुष्पं बाणमितं रसपादं मृतामृतं । मासमात्रञ्च तत् सर्व्वं नागरेण गुडेन वा ॥ सर्व्वारोचकशूलार्त्तिमामवातं सुदारुणं । सोऽयं निवारयत्याशु केशरी करिणं यथा” ॥ सुधानिधिरसः ॥ * ॥ इति वैद्यकरसेन्द्रसार- संग्रहः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचक¦ पु॰ न रोचयति प्रीणयति ऋच + णिच्--ण्वुल् न॰ त॰। रोगभेदे यत्र क्वचिदपि द्रव्ये भोजनादौ न प्रीतिस्तादृशेरोगे स च सुश्रुतोक्तः। ‘ दोषैः पृथक् सहजचित्तविपर्य्य-याच्च भक्तायनेषु हृदि चावतते प्रगाढम्। नान्ने रुचि-र्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधंवदन्ति। हृच्छूलपीडनयुतं विरसाननत्वं वातात्{??}लिङ्गमरोचके तु। हृद्दाहशोषबहुता{??}[Page0362-a+ 38] मूर्च्छा सतृड् भवति पित्तकृते तथैव। कण्डू गुरुत्वकफ-संस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु। सर्व्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदयेसमुदीरयन्ति। संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतेभवति सोऽशुचिदर्शनाच्च” इति।
“गुल्मान् प्लीहोदरंकालं हलीसकमरोचकम्” इति सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचक¦ m. (-कः) Indigestion, loss of appetite. E. अ neg. रोचक digestion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचक [arōcaka], a. (-चिका f.)

Not shining or bright.

Causing loss of appetite, producing loathing or disgust.-कः Loss of appetite; disgust, loathing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचक/ अ-रोचक mfn. not shining , Kaus3. , causing want of appetite or disgust Sus3r.

अरोचक/ अ-रोचक m. want or loss of appetite , disgust , indigestion Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=अरोचक&oldid=488522" इत्यस्माद् प्रतिप्राप्तम्