अर्कभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्कभ¦ न॰ अर्काक्रान्तं भं नक्षत्रं शा॰ त॰।

१ सूर्य्याक्रान्तेनक्षत्रे

६ त॰। तत्स्वामिके

२ सिंहराशौ

३ उत्तरफल्-नीनक्षत्रे, च।

"https://sa.wiktionary.org/w/index.php?title=अर्कभ&oldid=488540" इत्यस्माद् प्रतिप्राप्तम्