अर्घ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ् [argh], 1 P. [अर्घति, अर्घितुं, अर्घित] To be worth, have value, to cost; परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि Subhāsh.

"https://sa.wiktionary.org/w/index.php?title=अर्घ्&oldid=208254" इत्यस्माद् प्रतिप्राप्तम्