अर्चन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चन¦ न॰ अर्च--भावे ल्युट्। पूजने।
“अरिष्टं नाशयेत्सर्व्वं ग्रहविप्रसुरार्चनम् पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चन¦ mfn. (-नः-ना-नं) An article of worship. nf. (-नं-ना) Worship, the homage paid to deities and to superiors. E. अर्च to worship, युच् affix, and टाप् fem. do.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चन [arcana], a. [अर्च्-ल्युट्] worshipping, praising. -नम्, -ना Worshipping, reverence or respect paid to deities and superiors.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चन mf( ई)n. ifc. honouring , praising Nir.

अर्चन nf. ( अम्, आ-)homage paid to deities and to superiors MBh. etc. (See. विबुधा-र्चनand सुरा-र्चन).

"https://sa.wiktionary.org/w/index.php?title=अर्चन&oldid=488563" इत्यस्माद् प्रतिप्राप्तम्