अर्चिस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चिस् स्त्री।

अग्निज्वाला

समानार्थक:ज्वाला,कीला,अर्चिस्,हेति,शिखा,मयूख

1।1।57।1।3

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

 : अग्नेः_निर्गतज्वाला

पदार्थ-विभागः : , इन्धनजम्

अर्चिस् स्त्री-नपुं।

शोभा

समानार्थक:शोभा,कान्ति,द्युति,छवि,अभिख्या,छाया,त्विष्,अर्चिस्

3।3।231।1।1

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। पापापराधयोरागः खगबाल्यादिनोर्वयः॥

 : परमा_शोभा, अलङ्काररचनादिकृतशोभा

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चिस्¦ न॰ अर्च्च--इसि।

१ वह्न्यादेः शिखायां
“प्रदक्षि-णार्च्चिर्व्याजेन”
“प्रदक्षिणार्च्चिंर्हविरग्निराददे”
“आसी-दासन्ननिर्वाणप्रदीपार्च्चिरिवोषसि” इति च रघुः

२ मयूखे

३ वह्नौ च पु॰
“तेऽर्च्चिषमभिसम्भवन्ति अर्च्चिषोऽहः” छा॰उ॰
“अग्निर्ज्योतिरहः शुक्ल” इति गीतावाक्यैकवाक्य-[Page0365-a+ 38] त्वात् अर्च्चिरत्र वह्निः

४ दीप्तिमात्रे न॰
“प्रशमादर्चिषा-मेतदनुद्गीर्ण्णसुरायुधम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चिस्¦ m. (-र्चिः)
1. Flame.
2. A ray of light.
3. Light, luster. E. अर्च to worship, and इसि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चिस् [arcis], n. (-र्चिः) [अर्च्-इसि Uṇ.2.17]

A ray of light, flame; यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा Rv.9.67.23; प्रदक्षिणार्चिर्हविरग्निराददे R.3.14.

Light, lustre; प्रशमादर्चिषाम् Ku.2.2; Ratn.4.16. (said to be also f.) f. N. of the wife of कृशाश्व and mother of धूमकेतु. m.

A ray of light.

Fire. अर्चिर्मयूखशिखयोः ......Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चिस् n. ray of light , flame , light , lustre RV. (once. pl. अर्चीन्षिRV. vii , 62 ,1 ) AV. S3Br. etc.

अर्चिस् f. id. S3Br. ii Up. etc. , ( इस्) , N. of the wife of कृशाश्वand mother of धूमकेतुBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the female child born from the arms of Vena, churned by the sages. An अंश of लक्ष्मी, and a queen of पृथु. फलकम्:F1:  भा. IV. १५. 5-6.फलकम्:/F Follows पृथु to the forest and at his death performs सति, evoking praise from goddesses. फलकम्:F2:  Ib. IV. २३. १९-28.फलकम्:/F
(II)--Wife of क्र्शाश्व and mother of धूम्र- केश. भा. VI. 6. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ARCIS : Pṛthu and the Arcis were born from the arms of Vena. (Bhāgavata, 4th Skandha, Chapter 15). Pṛthn did tapas in forest and gave up his physical body in fire and attained Vaikuṇṭha (the abode of Viṣṇu) with the Arcis. (Bhāgavata, 4th Skandha). For details see Pṛthu.


_______________________________
*6th word in right half of page 47 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अर्चिस्&oldid=425507" इत्यस्माद् प्रतिप्राप्तम्