अर्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ज¦ प्रतियत्ने भ्वादि॰ पर॰ सक॰ सेट्। अर्ज्जति, आर्ज्जीत्आनर्ज अर्जकः अर्जितः अर्जितवान् अर्जित्वा उपार्ज्यअर्जन्।
“अर्जकोद्व्यंशमाहारेत्। दाय॰ स्मृ॰
“न तत्पुत्रै-र्भजेत्सार्द्धमकामः स्वयमर्जितम्” मनुः।
“आनर्जु-र्नृभुजोऽस्त्राणि” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ज¦ r. 1st cl. (-अर्जति) To earn, to gain or acquire, (commonly used with उप prefixed.) 10th cl. (अर्जयति)
1. The same, and:
2. To work or manufacture.
3. To make or prepare. This root and its derivatives are also read अर्ज्ज, &c. doubling the consonant after र।

"https://sa.wiktionary.org/w/index.php?title=अर्ज&oldid=488571" इत्यस्माद् प्रतिप्राप्तम्