अर्जित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्जित¦ mfn. (-तः-ता-तं) Gained, acquired. E. अर्ज to gain, क्त affix, also written अर्ज्जित।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्जित [arjita], a. Acquired, gained, earned. विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता Pt. अर्जितानां च रक्षणे (दुःखम्) Pt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्जित mfn. acquired , gained , earned(See. स्वा-र्जितand स्वयम् अर्जित.)

"https://sa.wiktionary.org/w/index.php?title=अर्जित&oldid=488575" इत्यस्माद् प्रतिप्राप्तम्