अर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णः, पुं, (अर्त्तेः क्तः ।) शाकवृक्षः । इति शब्द- चन्द्रिका । अक्षरं । इत्यागमः ॥ वर्णः । यथा, -- “वर्णोऽक्षरं रश्मिरर्णः स्वरास्तु कथिता अचः । व्यञ्जनानि हलो वर्गाः कादयोऽष्टौ प्रकीर्त्तिताः” ॥ इति वीजवर्णाभिधानं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ण¦ पु॰ ऋ--न। अकारादौ

१ वर्ण्णे
“पञ्चार्ण्णोमनुरीरितः” तन्त्रम्।

२ गमनस्वभावे त्रि॰।
“ऋणोरपो अनव-द्यार्ण्णाः” ऋ॰

१ ,

१७

४ ,


“अर्ण्णाः अरणस्वभावा” भा॰
“त्यं चिर्दणं मधुपः” ऋ॰

५ ,

३२ ,


“अर्णं गन्तारम्” भा॰।

३ जले म॰
“अग्ने! दिवो अर्णमच्छा” ऋ॰

३ ,

२२ ,

३ ।
“अणमम्भः” भा॰। अर्णं जलमस्त्यस्यअर्श॰ अच्।

४ नद्याम् स्त्री।
“वैर्धान्तामभिषाता अर्ण्णाः” ऋ॰

५ ,

४१ ,

१४ ।
“अर्ण्णाःनद्यः, भा॰। अभि + अर्द्द--क्त इडभावादि। अभ्यर्ण्णम्। नि + न्थर्ण्णम् वि + व्यर्ण्णम् सम् + समर्ण्णम्अभ्यासादौ न॰ तद्वर्त्तिनि त्रि॰।
“कालोऽभ्यर्ण्णजलागमः” इति सा॰ द॰।
“कृष्णार्णवाभ्यर्णचरैकहंसः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ण¦ m. (-र्णः)
1. The teak tree.
2. A letter.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ण [arṇa], a. [ऋ-न]

Being in motion, agitated; restless

Foaming, effervescing.

र्णः A flood, stream; water (Ved.).

The teak tree; Bhāg.3.15. 19.

A letter (of the alphabet); पञ्चार्णो मनुरीरितः.

N. of a metre having 1 feet and belonging to the class called Daṇḍaka.

Colour; श्रीह्रीविभूत्यात्मवदद्भुतार्णम् Bhāg.2.6.44. (v. l.) -र्णा A river (Ved.). -र्णम् Tumult or din of battle, confused noise; नृमणा वीर- पस्त्यो$र्णा धीरेव सनिता Rv.5.5.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ण mn. a wave , flood stream RV. BhP.

अर्ण mn. (figuratively applied to the) tumult of battle RV. v , 50 , 4

अर्ण m. a letter , syllable Ra1matUp. N. of a metre (comprising ten feet , and belonging to the class called दण्डक)

अर्ण m. the teak tree(See. अर्जुना-पमabove ) L.

अर्ण m. N. of a man(See. अर्न चित्ररथbelow)

अर्ण m. pl. N. of a people BhP.

"https://sa.wiktionary.org/w/index.php?title=अर्ण&oldid=488583" इत्यस्माद् प्रतिप्राप्तम्