अर्णव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णवः, पुं, (अर्णांसि जलानि सन्त्यस्मिन्, अर्णसो- लोपश्चेति वः सलोपश्च ।) समुद्रः । इत्यमरः ॥ (“अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णव पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।1।2।6

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णव¦ m. (-वः) The ocean. E. अर्णस् water, व affix, and स is dropped: the ण in this and similar words is optionally doubled, as अर्ण्णव, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णव [arṇava], a. Being agitated, foaming, restless (Ved.); full of water (Sāy.); ततः समुद्रो अर्णवः Sandhyā; यात्येव यमुना पूर्णं समुद्रमुदकार्णवम् Rām.2.15.19. -वः [अर्णांसि सन्ति यस्मिन्, अर्णस्-व सलोपः P.V.2.19 Vārt.]

A stream, flood, wave.

The (foaming) sea, ocean; पराहतः शैल इवार्णवाम्बुभिः Ki.14.1. (fig. also), Bhāg.4. 22.4; शोक˚ ocean of grief; so चिन्ता˚; जन˚ ocean of men; संसारार्णवलङ्घनम् Bh.3.1. &c. also नृणामेको गम्यस्त्वमसि पयसामर्णव इव- शिवमहिम्रस्तोत्र of पुष्पदन्ताचार्य.

The ocean of air.

N. of a metre.

N. of the sun or Indra (as givers of water). -Comp. -अन्तः the extremity of the ocean.

उद्मवः N. of a plant अग्निजार (Mar. समुद्रफेंस).

the moon. (-वा) Lakṣmī. (-वम्) nectar. -ज a. sea-born, marine. (-जम्, -जः) cuttle-fish. -पोतः, -यानम् a boat or ship.

मन्दिरः 'inhabiting the ocean', N. of Varuṇa, regent of the waters.

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णव mfn. agitated , foaming , restless RV. VS. AV.

अर्णव m. a wave , flood RV.

अर्णव m. the foaming sea RV. VS.

अर्णव m. the ocean of air (sometimes personified as a demon with the epithet महान्or त नयित्नुस्) RV. AV.

अर्णव mn. ( अस्, rarely अम्[ MBh. xiii , 7362 ])the sea

अर्णव mn. (hence) the number , " four " Su1ryas.

अर्णव mn. N. of two metres(See. अर्ण, m. ) , N. of wk. on jurisprudence.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(Arbuda, Wilson); a sacred place. (?) Vi. VI. 8. २९.

"https://sa.wiktionary.org/w/index.php?title=अर्णव&oldid=488584" इत्यस्माद् प्रतिप्राप्तम्